इत् संज्ञा प्रकरणम्

  1. उपदेशे (अ)जनुनासिक इत्।    उपदेशे अनुनासिकः अच् इत्। (उपदेशो नाम - धातु सूत्र गणोणादि वाक्य लिङ्गानुशासनम् । आगम प्रत्ययादेशा उपदेशः प्रकीर्तितः॥) 

    1. ङसिँ - (ङ्)अस् (इँ)। लँण् - ल् (अँ) (ण्)।

  2. हलन्त्यम्।     अन्त्यं हल् इत्। 

    1. हल्- ह(ल्)।  अण्- अ(ण्)।

  3. न विभक्तौ तुस्माः। विभक्ति प्रत्ययेषु तु- अन्त्यः तवर्गः (त, थ, द, ध, न), सकारः, मकारः इत् न भवति।
    1. जस् (ज्)अस्। आम्।

  4. आदिर् ञि-टु-डवः।     धात्वादयः ञि-टु-डु इतः।

    1. उदा - (ञि) भी- भये। (टु) वेपृ- कम्पने। (डु) कृ(ञ्) करणे।

    2. इर इत्संज्ञा वक्तव्या। धात्ववयवः इर् इत् भवति।

      1. उदा - युजिर् - (युज्, इर्) - योगे)

  5. षः प्रत्ययस्य। प्रत्ययादिः षः इत्।

    1. धः कर्मणि ष्ट्रन्। (ष्)ट्र(न्)।

  6. चुटू।  प्रत्ययादयः चवर्गः (च, छ, ज, झ, ञ), टवर्गः (ट, ठ, ड, ढ, ञ) इत् भवति।

    1. जस्- (ज्)अस्। टा- (ट्) आ।

  7. लशक्वतद्धिते।     तद्धितभिन्नः कवर्गः (क, ख, ग, घ, ङ), लकारः, शकारः इत्।

    1. ल्युट् - (ल्) यु (ट्)। 

    2. शस्- (श्) अस्।

    3. कः। (क्) अः। किः - (क्) इः
  8. तस्य लोपः। इतः लोपो भवति।


Project of Vedic Tools