इत् संज्ञा प्रकरणम्
-
उपदेशे (अ)जनुनासिक इत्। उपदेशे अनुनासिकः अच् इत्। (उपदेशो नाम - धातु सूत्र गणोणादि वाक्य लिङ्गानुशासनम् । आगम प्रत्ययादेशा उपदेशः प्रकीर्तितः॥)
-
ङसिँ - (ङ्)अस् (इँ)। लँण् - ल् (अँ) (ण्)।
-
हलन्त्यम्। अन्त्यं हल् इत्।
-
हल्- ह(ल्)। अण्- अ(ण्)।
- न विभक्तौ तुस्माः। विभक्ति प्रत्ययेषु तु- अन्त्यः तवर्गः (त, थ, द, ध, न), सकारः, मकारः इत् न भवति।
-
जस् (ज्)अस्। आम्।
-
आदिर् ञि-टु-डवः। धात्वादयः ञि-टु-डु इतः।
-
उदा - (ञि) भी- भये। (टु) वेपृ- कम्पने। (डु) कृ(ञ्) करणे।
-
इर इत्संज्ञा वक्तव्या। धात्ववयवः इर् इत् भवति।
-
उदा - युजिर् - (युज्, इर्) - योगे)
-
षः प्रत्ययस्य। प्रत्ययादिः षः इत्।
-
धः कर्मणि ष्ट्रन्। (ष्)ट्र(न्)।
-
चुटू। प्रत्ययादयः चवर्गः (च, छ, ज, झ, ञ), टवर्गः (ट, ठ, ड, ढ, ञ) इत् भवति।
-
जस्- (ज्)अस्। टा- (ट्) आ।
-
लशक्वतद्धिते। तद्धितभिन्नः कवर्गः (क, ख, ग, घ, ङ), लकारः, शकारः इत्।
-
ल्युट् - (ल्) यु (ट्)।
-
शस्- (श्) अस्।
- कः। (क्) अः। किः - (क्) इः
-
तस्य लोपः। इतः लोपो भवति।
Project of Vedic Tools